Declension table of ?stīmyat

Deva

MasculineSingularDualPlural
Nominativestīmyan stīmyantau stīmyantaḥ
Vocativestīmyan stīmyantau stīmyantaḥ
Accusativestīmyantam stīmyantau stīmyataḥ
Instrumentalstīmyatā stīmyadbhyām stīmyadbhiḥ
Dativestīmyate stīmyadbhyām stīmyadbhyaḥ
Ablativestīmyataḥ stīmyadbhyām stīmyadbhyaḥ
Genitivestīmyataḥ stīmyatoḥ stīmyatām
Locativestīmyati stīmyatoḥ stīmyatsu

Compound stīmyat -

Adverb -stīmyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria