Declension table of ?stīmyamāna

Deva

MasculineSingularDualPlural
Nominativestīmyamānaḥ stīmyamānau stīmyamānāḥ
Vocativestīmyamāna stīmyamānau stīmyamānāḥ
Accusativestīmyamānam stīmyamānau stīmyamānān
Instrumentalstīmyamānena stīmyamānābhyām stīmyamānaiḥ stīmyamānebhiḥ
Dativestīmyamānāya stīmyamānābhyām stīmyamānebhyaḥ
Ablativestīmyamānāt stīmyamānābhyām stīmyamānebhyaḥ
Genitivestīmyamānasya stīmyamānayoḥ stīmyamānānām
Locativestīmyamāne stīmyamānayoḥ stīmyamāneṣu

Compound stīmyamāna -

Adverb -stīmyamānam -stīmyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria