Declension table of ?stīmya

Deva

NeuterSingularDualPlural
Nominativestīmyam stīmye stīmyāni
Vocativestīmya stīmye stīmyāni
Accusativestīmyam stīmye stīmyāni
Instrumentalstīmyena stīmyābhyām stīmyaiḥ
Dativestīmyāya stīmyābhyām stīmyebhyaḥ
Ablativestīmyāt stīmyābhyām stīmyebhyaḥ
Genitivestīmyasya stīmyayoḥ stīmyānām
Locativestīmye stīmyayoḥ stīmyeṣu

Compound stīmya -

Adverb -stīmyam -stīmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria