Declension table of ?stīntavat

Deva

NeuterSingularDualPlural
Nominativestīntavat stīntavantī stīntavatī stīntavanti
Vocativestīntavat stīntavantī stīntavatī stīntavanti
Accusativestīntavat stīntavantī stīntavatī stīntavanti
Instrumentalstīntavatā stīntavadbhyām stīntavadbhiḥ
Dativestīntavate stīntavadbhyām stīntavadbhyaḥ
Ablativestīntavataḥ stīntavadbhyām stīntavadbhyaḥ
Genitivestīntavataḥ stīntavatoḥ stīntavatām
Locativestīntavati stīntavatoḥ stīntavatsu

Adverb -stīntavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria