Declension table of ?stīmiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativestīmiṣyamāṇā stīmiṣyamāṇe stīmiṣyamāṇāḥ
Vocativestīmiṣyamāṇe stīmiṣyamāṇe stīmiṣyamāṇāḥ
Accusativestīmiṣyamāṇām stīmiṣyamāṇe stīmiṣyamāṇāḥ
Instrumentalstīmiṣyamāṇayā stīmiṣyamāṇābhyām stīmiṣyamāṇābhiḥ
Dativestīmiṣyamāṇāyai stīmiṣyamāṇābhyām stīmiṣyamāṇābhyaḥ
Ablativestīmiṣyamāṇāyāḥ stīmiṣyamāṇābhyām stīmiṣyamāṇābhyaḥ
Genitivestīmiṣyamāṇāyāḥ stīmiṣyamāṇayoḥ stīmiṣyamāṇānām
Locativestīmiṣyamāṇāyām stīmiṣyamāṇayoḥ stīmiṣyamāṇāsu

Adverb -stīmiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria