Declension table of ?stīmyantī

Deva

FeminineSingularDualPlural
Nominativestīmyantī stīmyantyau stīmyantyaḥ
Vocativestīmyanti stīmyantyau stīmyantyaḥ
Accusativestīmyantīm stīmyantyau stīmyantīḥ
Instrumentalstīmyantyā stīmyantībhyām stīmyantībhiḥ
Dativestīmyantyai stīmyantībhyām stīmyantībhyaḥ
Ablativestīmyantyāḥ stīmyantībhyām stīmyantībhyaḥ
Genitivestīmyantyāḥ stīmyantyoḥ stīmyantīnām
Locativestīmyantyām stīmyantyoḥ stīmyantīṣu

Compound stīmyanti - stīmyantī -

Adverb -stīmyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria