Declension table of ?stīmitavyā

Deva

FeminineSingularDualPlural
Nominativestīmitavyā stīmitavye stīmitavyāḥ
Vocativestīmitavye stīmitavye stīmitavyāḥ
Accusativestīmitavyām stīmitavye stīmitavyāḥ
Instrumentalstīmitavyayā stīmitavyābhyām stīmitavyābhiḥ
Dativestīmitavyāyai stīmitavyābhyām stīmitavyābhyaḥ
Ablativestīmitavyāyāḥ stīmitavyābhyām stīmitavyābhyaḥ
Genitivestīmitavyāyāḥ stīmitavyayoḥ stīmitavyānām
Locativestīmitavyāyām stīmitavyayoḥ stīmitavyāsu

Adverb -stīmitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria