Declension table of ?stīntavatī

Deva

FeminineSingularDualPlural
Nominativestīntavatī stīntavatyau stīntavatyaḥ
Vocativestīntavati stīntavatyau stīntavatyaḥ
Accusativestīntavatīm stīntavatyau stīntavatīḥ
Instrumentalstīntavatyā stīntavatībhyām stīntavatībhiḥ
Dativestīntavatyai stīntavatībhyām stīntavatībhyaḥ
Ablativestīntavatyāḥ stīntavatībhyām stīntavatībhyaḥ
Genitivestīntavatyāḥ stīntavatyoḥ stīntavatīnām
Locativestīntavatyām stīntavatyoḥ stīntavatīṣu

Compound stīntavati - stīntavatī -

Adverb -stīntavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria