Declension table of ?stīmyamāna

Deva

NeuterSingularDualPlural
Nominativestīmyamānam stīmyamāne stīmyamānāni
Vocativestīmyamāna stīmyamāne stīmyamānāni
Accusativestīmyamānam stīmyamāne stīmyamānāni
Instrumentalstīmyamānena stīmyamānābhyām stīmyamānaiḥ
Dativestīmyamānāya stīmyamānābhyām stīmyamānebhyaḥ
Ablativestīmyamānāt stīmyamānābhyām stīmyamānebhyaḥ
Genitivestīmyamānasya stīmyamānayoḥ stīmyamānānām
Locativestīmyamāne stīmyamānayoḥ stīmyamāneṣu

Compound stīmyamāna -

Adverb -stīmyamānam -stīmyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria