Conjugation tables of ?sphiṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstspheṭayāmi spheṭayāvaḥ spheṭayāmaḥ
Secondspheṭayasi spheṭayathaḥ spheṭayatha
Thirdspheṭayati spheṭayataḥ spheṭayanti


MiddleSingularDualPlural
Firstspheṭaye spheṭayāvahe spheṭayāmahe
Secondspheṭayase spheṭayethe spheṭayadhve
Thirdspheṭayate spheṭayete spheṭayante


PassiveSingularDualPlural
Firstspheṭye spheṭyāvahe spheṭyāmahe
Secondspheṭyase spheṭyethe spheṭyadhve
Thirdspheṭyate spheṭyete spheṭyante


Imperfect

ActiveSingularDualPlural
Firstaspheṭayam aspheṭayāva aspheṭayāma
Secondaspheṭayaḥ aspheṭayatam aspheṭayata
Thirdaspheṭayat aspheṭayatām aspheṭayan


MiddleSingularDualPlural
Firstaspheṭaye aspheṭayāvahi aspheṭayāmahi
Secondaspheṭayathāḥ aspheṭayethām aspheṭayadhvam
Thirdaspheṭayata aspheṭayetām aspheṭayanta


PassiveSingularDualPlural
Firstaspheṭye aspheṭyāvahi aspheṭyāmahi
Secondaspheṭyathāḥ aspheṭyethām aspheṭyadhvam
Thirdaspheṭyata aspheṭyetām aspheṭyanta


Optative

ActiveSingularDualPlural
Firstspheṭayeyam spheṭayeva spheṭayema
Secondspheṭayeḥ spheṭayetam spheṭayeta
Thirdspheṭayet spheṭayetām spheṭayeyuḥ


MiddleSingularDualPlural
Firstspheṭayeya spheṭayevahi spheṭayemahi
Secondspheṭayethāḥ spheṭayeyāthām spheṭayedhvam
Thirdspheṭayeta spheṭayeyātām spheṭayeran


PassiveSingularDualPlural
Firstspheṭyeya spheṭyevahi spheṭyemahi
Secondspheṭyethāḥ spheṭyeyāthām spheṭyedhvam
Thirdspheṭyeta spheṭyeyātām spheṭyeran


Imperative

ActiveSingularDualPlural
Firstspheṭayāni spheṭayāva spheṭayāma
Secondspheṭaya spheṭayatam spheṭayata
Thirdspheṭayatu spheṭayatām spheṭayantu


MiddleSingularDualPlural
Firstspheṭayai spheṭayāvahai spheṭayāmahai
Secondspheṭayasva spheṭayethām spheṭayadhvam
Thirdspheṭayatām spheṭayetām spheṭayantām


PassiveSingularDualPlural
Firstspheṭyai spheṭyāvahai spheṭyāmahai
Secondspheṭyasva spheṭyethām spheṭyadhvam
Thirdspheṭyatām spheṭyetām spheṭyantām


Future

ActiveSingularDualPlural
Firstspheṭayiṣyāmi spheṭayiṣyāvaḥ spheṭayiṣyāmaḥ
Secondspheṭayiṣyasi spheṭayiṣyathaḥ spheṭayiṣyatha
Thirdspheṭayiṣyati spheṭayiṣyataḥ spheṭayiṣyanti


MiddleSingularDualPlural
Firstspheṭayiṣye spheṭayiṣyāvahe spheṭayiṣyāmahe
Secondspheṭayiṣyase spheṭayiṣyethe spheṭayiṣyadhve
Thirdspheṭayiṣyate spheṭayiṣyete spheṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstspheṭayitāsmi spheṭayitāsvaḥ spheṭayitāsmaḥ
Secondspheṭayitāsi spheṭayitāsthaḥ spheṭayitāstha
Thirdspheṭayitā spheṭayitārau spheṭayitāraḥ

Participles

Past Passive Participle
spheṭita m. n. spheṭitā f.

Past Active Participle
spheṭitavat m. n. spheṭitavatī f.

Present Active Participle
spheṭayat m. n. spheṭayantī f.

Present Middle Participle
spheṭayamāna m. n. spheṭayamānā f.

Present Passive Participle
spheṭyamāna m. n. spheṭyamānā f.

Future Active Participle
spheṭayiṣyat m. n. spheṭayiṣyantī f.

Future Middle Participle
spheṭayiṣyamāṇa m. n. spheṭayiṣyamāṇā f.

Future Passive Participle
spheṭayitavya m. n. spheṭayitavyā f.

Future Passive Participle
spheṭya m. n. spheṭyā f.

Future Passive Participle
spheṭanīya m. n. spheṭanīyā f.

Indeclinable forms

Infinitive
spheṭayitum

Absolutive
spheṭayitvā

Absolutive
-spheṭayya

Periphrastic Perfect
spheṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria