Declension table of ?spheṭayitavya

Deva

NeuterSingularDualPlural
Nominativespheṭayitavyam spheṭayitavye spheṭayitavyāni
Vocativespheṭayitavya spheṭayitavye spheṭayitavyāni
Accusativespheṭayitavyam spheṭayitavye spheṭayitavyāni
Instrumentalspheṭayitavyena spheṭayitavyābhyām spheṭayitavyaiḥ
Dativespheṭayitavyāya spheṭayitavyābhyām spheṭayitavyebhyaḥ
Ablativespheṭayitavyāt spheṭayitavyābhyām spheṭayitavyebhyaḥ
Genitivespheṭayitavyasya spheṭayitavyayoḥ spheṭayitavyānām
Locativespheṭayitavye spheṭayitavyayoḥ spheṭayitavyeṣu

Compound spheṭayitavya -

Adverb -spheṭayitavyam -spheṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria