Declension table of ?spheṭayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativespheṭayiṣyamāṇam spheṭayiṣyamāṇe spheṭayiṣyamāṇāni
Vocativespheṭayiṣyamāṇa spheṭayiṣyamāṇe spheṭayiṣyamāṇāni
Accusativespheṭayiṣyamāṇam spheṭayiṣyamāṇe spheṭayiṣyamāṇāni
Instrumentalspheṭayiṣyamāṇena spheṭayiṣyamāṇābhyām spheṭayiṣyamāṇaiḥ
Dativespheṭayiṣyamāṇāya spheṭayiṣyamāṇābhyām spheṭayiṣyamāṇebhyaḥ
Ablativespheṭayiṣyamāṇāt spheṭayiṣyamāṇābhyām spheṭayiṣyamāṇebhyaḥ
Genitivespheṭayiṣyamāṇasya spheṭayiṣyamāṇayoḥ spheṭayiṣyamāṇānām
Locativespheṭayiṣyamāṇe spheṭayiṣyamāṇayoḥ spheṭayiṣyamāṇeṣu

Compound spheṭayiṣyamāṇa -

Adverb -spheṭayiṣyamāṇam -spheṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria