Declension table of ?spheṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativespheṭayiṣyamāṇā spheṭayiṣyamāṇe spheṭayiṣyamāṇāḥ
Vocativespheṭayiṣyamāṇe spheṭayiṣyamāṇe spheṭayiṣyamāṇāḥ
Accusativespheṭayiṣyamāṇām spheṭayiṣyamāṇe spheṭayiṣyamāṇāḥ
Instrumentalspheṭayiṣyamāṇayā spheṭayiṣyamāṇābhyām spheṭayiṣyamāṇābhiḥ
Dativespheṭayiṣyamāṇāyai spheṭayiṣyamāṇābhyām spheṭayiṣyamāṇābhyaḥ
Ablativespheṭayiṣyamāṇāyāḥ spheṭayiṣyamāṇābhyām spheṭayiṣyamāṇābhyaḥ
Genitivespheṭayiṣyamāṇāyāḥ spheṭayiṣyamāṇayoḥ spheṭayiṣyamāṇānām
Locativespheṭayiṣyamāṇāyām spheṭayiṣyamāṇayoḥ spheṭayiṣyamāṇāsu

Adverb -spheṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria