Declension table of ?spheṭitavat

Deva

NeuterSingularDualPlural
Nominativespheṭitavat spheṭitavantī spheṭitavatī spheṭitavanti
Vocativespheṭitavat spheṭitavantī spheṭitavatī spheṭitavanti
Accusativespheṭitavat spheṭitavantī spheṭitavatī spheṭitavanti
Instrumentalspheṭitavatā spheṭitavadbhyām spheṭitavadbhiḥ
Dativespheṭitavate spheṭitavadbhyām spheṭitavadbhyaḥ
Ablativespheṭitavataḥ spheṭitavadbhyām spheṭitavadbhyaḥ
Genitivespheṭitavataḥ spheṭitavatoḥ spheṭitavatām
Locativespheṭitavati spheṭitavatoḥ spheṭitavatsu

Adverb -spheṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria