Declension table of ?spheṭita

Deva

MasculineSingularDualPlural
Nominativespheṭitaḥ spheṭitau spheṭitāḥ
Vocativespheṭita spheṭitau spheṭitāḥ
Accusativespheṭitam spheṭitau spheṭitān
Instrumentalspheṭitena spheṭitābhyām spheṭitaiḥ spheṭitebhiḥ
Dativespheṭitāya spheṭitābhyām spheṭitebhyaḥ
Ablativespheṭitāt spheṭitābhyām spheṭitebhyaḥ
Genitivespheṭitasya spheṭitayoḥ spheṭitānām
Locativespheṭite spheṭitayoḥ spheṭiteṣu

Compound spheṭita -

Adverb -spheṭitam -spheṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria