Declension table of ?spheṭayantī

Deva

FeminineSingularDualPlural
Nominativespheṭayantī spheṭayantyau spheṭayantyaḥ
Vocativespheṭayanti spheṭayantyau spheṭayantyaḥ
Accusativespheṭayantīm spheṭayantyau spheṭayantīḥ
Instrumentalspheṭayantyā spheṭayantībhyām spheṭayantībhiḥ
Dativespheṭayantyai spheṭayantībhyām spheṭayantībhyaḥ
Ablativespheṭayantyāḥ spheṭayantībhyām spheṭayantībhyaḥ
Genitivespheṭayantyāḥ spheṭayantyoḥ spheṭayantīnām
Locativespheṭayantyām spheṭayantyoḥ spheṭayantīṣu

Compound spheṭayanti - spheṭayantī -

Adverb -spheṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria