Declension table of ?spheṭayitavyā

Deva

FeminineSingularDualPlural
Nominativespheṭayitavyā spheṭayitavye spheṭayitavyāḥ
Vocativespheṭayitavye spheṭayitavye spheṭayitavyāḥ
Accusativespheṭayitavyām spheṭayitavye spheṭayitavyāḥ
Instrumentalspheṭayitavyayā spheṭayitavyābhyām spheṭayitavyābhiḥ
Dativespheṭayitavyāyai spheṭayitavyābhyām spheṭayitavyābhyaḥ
Ablativespheṭayitavyāyāḥ spheṭayitavyābhyām spheṭayitavyābhyaḥ
Genitivespheṭayitavyāyāḥ spheṭayitavyayoḥ spheṭayitavyānām
Locativespheṭayitavyāyām spheṭayitavyayoḥ spheṭayitavyāsu

Adverb -spheṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria