Declension table of ?spheṭya

Deva

MasculineSingularDualPlural
Nominativespheṭyaḥ spheṭyau spheṭyāḥ
Vocativespheṭya spheṭyau spheṭyāḥ
Accusativespheṭyam spheṭyau spheṭyān
Instrumentalspheṭyena spheṭyābhyām spheṭyaiḥ spheṭyebhiḥ
Dativespheṭyāya spheṭyābhyām spheṭyebhyaḥ
Ablativespheṭyāt spheṭyābhyām spheṭyebhyaḥ
Genitivespheṭyasya spheṭyayoḥ spheṭyānām
Locativespheṭye spheṭyayoḥ spheṭyeṣu

Compound spheṭya -

Adverb -spheṭyam -spheṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria