Declension table of ?spheṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativespheṭayiṣyantī spheṭayiṣyantyau spheṭayiṣyantyaḥ
Vocativespheṭayiṣyanti spheṭayiṣyantyau spheṭayiṣyantyaḥ
Accusativespheṭayiṣyantīm spheṭayiṣyantyau spheṭayiṣyantīḥ
Instrumentalspheṭayiṣyantyā spheṭayiṣyantībhyām spheṭayiṣyantībhiḥ
Dativespheṭayiṣyantyai spheṭayiṣyantībhyām spheṭayiṣyantībhyaḥ
Ablativespheṭayiṣyantyāḥ spheṭayiṣyantībhyām spheṭayiṣyantībhyaḥ
Genitivespheṭayiṣyantyāḥ spheṭayiṣyantyoḥ spheṭayiṣyantīnām
Locativespheṭayiṣyantyām spheṭayiṣyantyoḥ spheṭayiṣyantīṣu

Compound spheṭayiṣyanti - spheṭayiṣyantī -

Adverb -spheṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria