Declension table of ?spheṭita

Deva

NeuterSingularDualPlural
Nominativespheṭitam spheṭite spheṭitāni
Vocativespheṭita spheṭite spheṭitāni
Accusativespheṭitam spheṭite spheṭitāni
Instrumentalspheṭitena spheṭitābhyām spheṭitaiḥ
Dativespheṭitāya spheṭitābhyām spheṭitebhyaḥ
Ablativespheṭitāt spheṭitābhyām spheṭitebhyaḥ
Genitivespheṭitasya spheṭitayoḥ spheṭitānām
Locativespheṭite spheṭitayoḥ spheṭiteṣu

Compound spheṭita -

Adverb -spheṭitam -spheṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria