Declension table of ?spheṭayamānā

Deva

FeminineSingularDualPlural
Nominativespheṭayamānā spheṭayamāne spheṭayamānāḥ
Vocativespheṭayamāne spheṭayamāne spheṭayamānāḥ
Accusativespheṭayamānām spheṭayamāne spheṭayamānāḥ
Instrumentalspheṭayamānayā spheṭayamānābhyām spheṭayamānābhiḥ
Dativespheṭayamānāyai spheṭayamānābhyām spheṭayamānābhyaḥ
Ablativespheṭayamānāyāḥ spheṭayamānābhyām spheṭayamānābhyaḥ
Genitivespheṭayamānāyāḥ spheṭayamānayoḥ spheṭayamānānām
Locativespheṭayamānāyām spheṭayamānayoḥ spheṭayamānāsu

Adverb -spheṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria