Declension table of ?spheṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativespheṭayiṣyan spheṭayiṣyantau spheṭayiṣyantaḥ
Vocativespheṭayiṣyan spheṭayiṣyantau spheṭayiṣyantaḥ
Accusativespheṭayiṣyantam spheṭayiṣyantau spheṭayiṣyataḥ
Instrumentalspheṭayiṣyatā spheṭayiṣyadbhyām spheṭayiṣyadbhiḥ
Dativespheṭayiṣyate spheṭayiṣyadbhyām spheṭayiṣyadbhyaḥ
Ablativespheṭayiṣyataḥ spheṭayiṣyadbhyām spheṭayiṣyadbhyaḥ
Genitivespheṭayiṣyataḥ spheṭayiṣyatoḥ spheṭayiṣyatām
Locativespheṭayiṣyati spheṭayiṣyatoḥ spheṭayiṣyatsu

Compound spheṭayiṣyat -

Adverb -spheṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria