Conjugation tables of ?rup

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrupyāmi rupyāvaḥ rupyāmaḥ
Secondrupyasi rupyathaḥ rupyatha
Thirdrupyati rupyataḥ rupyanti


MiddleSingularDualPlural
Firstrupye rupyāvahe rupyāmahe
Secondrupyase rupyethe rupyadhve
Thirdrupyate rupyete rupyante


PassiveSingularDualPlural
Firstrupye rupyāvahe rupyāmahe
Secondrupyase rupyethe rupyadhve
Thirdrupyate rupyete rupyante


Imperfect

ActiveSingularDualPlural
Firstarupyam arupyāva arupyāma
Secondarupyaḥ arupyatam arupyata
Thirdarupyat arupyatām arupyan


MiddleSingularDualPlural
Firstarupye arupyāvahi arupyāmahi
Secondarupyathāḥ arupyethām arupyadhvam
Thirdarupyata arupyetām arupyanta


PassiveSingularDualPlural
Firstarupye arupyāvahi arupyāmahi
Secondarupyathāḥ arupyethām arupyadhvam
Thirdarupyata arupyetām arupyanta


Optative

ActiveSingularDualPlural
Firstrupyeyam rupyeva rupyema
Secondrupyeḥ rupyetam rupyeta
Thirdrupyet rupyetām rupyeyuḥ


MiddleSingularDualPlural
Firstrupyeya rupyevahi rupyemahi
Secondrupyethāḥ rupyeyāthām rupyedhvam
Thirdrupyeta rupyeyātām rupyeran


PassiveSingularDualPlural
Firstrupyeya rupyevahi rupyemahi
Secondrupyethāḥ rupyeyāthām rupyedhvam
Thirdrupyeta rupyeyātām rupyeran


Imperative

ActiveSingularDualPlural
Firstrupyāṇi rupyāva rupyāma
Secondrupya rupyatam rupyata
Thirdrupyatu rupyatām rupyantu


MiddleSingularDualPlural
Firstrupyai rupyāvahai rupyāmahai
Secondrupyasva rupyethām rupyadhvam
Thirdrupyatām rupyetām rupyantām


PassiveSingularDualPlural
Firstrupyai rupyāvahai rupyāmahai
Secondrupyasva rupyethām rupyadhvam
Thirdrupyatām rupyetām rupyantām


Future

ActiveSingularDualPlural
Firstropiṣyāmi ropiṣyāvaḥ ropiṣyāmaḥ
Secondropiṣyasi ropiṣyathaḥ ropiṣyatha
Thirdropiṣyati ropiṣyataḥ ropiṣyanti


MiddleSingularDualPlural
Firstropiṣye ropiṣyāvahe ropiṣyāmahe
Secondropiṣyase ropiṣyethe ropiṣyadhve
Thirdropiṣyate ropiṣyete ropiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstropitāsmi ropitāsvaḥ ropitāsmaḥ
Secondropitāsi ropitāsthaḥ ropitāstha
Thirdropitā ropitārau ropitāraḥ


Perfect

ActiveSingularDualPlural
Firstruropa rurupiva rurupima
Secondruropitha rurupathuḥ rurupa
Thirdruropa rurupatuḥ rurupuḥ


MiddleSingularDualPlural
Firstrurupe rurupivahe rurupimahe
Secondrurupiṣe rurupāthe rurupidhve
Thirdrurupe rurupāte rurupire


Benedictive

ActiveSingularDualPlural
Firstrupyāsam rupyāsva rupyāsma
Secondrupyāḥ rupyāstam rupyāsta
Thirdrupyāt rupyāstām rupyāsuḥ

Participles

Past Passive Participle
rupta m. n. ruptā f.

Past Active Participle
ruptavat m. n. ruptavatī f.

Present Active Participle
rupyat m. n. rupyantī f.

Present Middle Participle
rupyamāṇa m. n. rupyamāṇā f.

Present Passive Participle
rupyamāṇa m. n. rupyamāṇā f.

Future Active Participle
ropiṣyat m. n. ropiṣyantī f.

Future Middle Participle
ropiṣyamāṇa m. n. ropiṣyamāṇā f.

Future Passive Participle
ropitavya m. n. ropitavyā f.

Future Passive Participle
ropya m. n. ropyā f.

Future Passive Participle
ropaṇīya m. n. ropaṇīyā f.

Perfect Active Participle
rurupvas m. n. rurupuṣī f.

Perfect Middle Participle
rurupāṇa m. n. rurupāṇā f.

Indeclinable forms

Infinitive
ropitum

Absolutive
ruptvā

Absolutive
-rupya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria