Declension table of ?rupyamāṇā

Deva

FeminineSingularDualPlural
Nominativerupyamāṇā rupyamāṇe rupyamāṇāḥ
Vocativerupyamāṇe rupyamāṇe rupyamāṇāḥ
Accusativerupyamāṇām rupyamāṇe rupyamāṇāḥ
Instrumentalrupyamāṇayā rupyamāṇābhyām rupyamāṇābhiḥ
Dativerupyamāṇāyai rupyamāṇābhyām rupyamāṇābhyaḥ
Ablativerupyamāṇāyāḥ rupyamāṇābhyām rupyamāṇābhyaḥ
Genitiverupyamāṇāyāḥ rupyamāṇayoḥ rupyamāṇānām
Locativerupyamāṇāyām rupyamāṇayoḥ rupyamāṇāsu

Adverb -rupyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria