Declension table of ?ruptavat

Deva

MasculineSingularDualPlural
Nominativeruptavān ruptavantau ruptavantaḥ
Vocativeruptavan ruptavantau ruptavantaḥ
Accusativeruptavantam ruptavantau ruptavataḥ
Instrumentalruptavatā ruptavadbhyām ruptavadbhiḥ
Dativeruptavate ruptavadbhyām ruptavadbhyaḥ
Ablativeruptavataḥ ruptavadbhyām ruptavadbhyaḥ
Genitiveruptavataḥ ruptavatoḥ ruptavatām
Locativeruptavati ruptavatoḥ ruptavatsu

Compound ruptavat -

Adverb -ruptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria