Declension table of ?ropiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeropiṣyamāṇaḥ ropiṣyamāṇau ropiṣyamāṇāḥ
Vocativeropiṣyamāṇa ropiṣyamāṇau ropiṣyamāṇāḥ
Accusativeropiṣyamāṇam ropiṣyamāṇau ropiṣyamāṇān
Instrumentalropiṣyamāṇena ropiṣyamāṇābhyām ropiṣyamāṇaiḥ ropiṣyamāṇebhiḥ
Dativeropiṣyamāṇāya ropiṣyamāṇābhyām ropiṣyamāṇebhyaḥ
Ablativeropiṣyamāṇāt ropiṣyamāṇābhyām ropiṣyamāṇebhyaḥ
Genitiveropiṣyamāṇasya ropiṣyamāṇayoḥ ropiṣyamāṇānām
Locativeropiṣyamāṇe ropiṣyamāṇayoḥ ropiṣyamāṇeṣu

Compound ropiṣyamāṇa -

Adverb -ropiṣyamāṇam -ropiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria