Declension table of ?rupyamāṇa

Deva

MasculineSingularDualPlural
Nominativerupyamāṇaḥ rupyamāṇau rupyamāṇāḥ
Vocativerupyamāṇa rupyamāṇau rupyamāṇāḥ
Accusativerupyamāṇam rupyamāṇau rupyamāṇān
Instrumentalrupyamāṇena rupyamāṇābhyām rupyamāṇaiḥ rupyamāṇebhiḥ
Dativerupyamāṇāya rupyamāṇābhyām rupyamāṇebhyaḥ
Ablativerupyamāṇāt rupyamāṇābhyām rupyamāṇebhyaḥ
Genitiverupyamāṇasya rupyamāṇayoḥ rupyamāṇānām
Locativerupyamāṇe rupyamāṇayoḥ rupyamāṇeṣu

Compound rupyamāṇa -

Adverb -rupyamāṇam -rupyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria