Declension table of ?rurupuṣī

Deva

FeminineSingularDualPlural
Nominativerurupuṣī rurupuṣyau rurupuṣyaḥ
Vocativerurupuṣi rurupuṣyau rurupuṣyaḥ
Accusativerurupuṣīm rurupuṣyau rurupuṣīḥ
Instrumentalrurupuṣyā rurupuṣībhyām rurupuṣībhiḥ
Dativerurupuṣyai rurupuṣībhyām rurupuṣībhyaḥ
Ablativerurupuṣyāḥ rurupuṣībhyām rurupuṣībhyaḥ
Genitiverurupuṣyāḥ rurupuṣyoḥ rurupuṣīṇām
Locativerurupuṣyām rurupuṣyoḥ rurupuṣīṣu

Compound rurupuṣi - rurupuṣī -

Adverb -rurupuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria