Declension table of ?ropiṣyat

Deva

MasculineSingularDualPlural
Nominativeropiṣyan ropiṣyantau ropiṣyantaḥ
Vocativeropiṣyan ropiṣyantau ropiṣyantaḥ
Accusativeropiṣyantam ropiṣyantau ropiṣyataḥ
Instrumentalropiṣyatā ropiṣyadbhyām ropiṣyadbhiḥ
Dativeropiṣyate ropiṣyadbhyām ropiṣyadbhyaḥ
Ablativeropiṣyataḥ ropiṣyadbhyām ropiṣyadbhyaḥ
Genitiveropiṣyataḥ ropiṣyatoḥ ropiṣyatām
Locativeropiṣyati ropiṣyatoḥ ropiṣyatsu

Compound ropiṣyat -

Adverb -ropiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria