Declension table of ?rurupāṇa

Deva

MasculineSingularDualPlural
Nominativerurupāṇaḥ rurupāṇau rurupāṇāḥ
Vocativerurupāṇa rurupāṇau rurupāṇāḥ
Accusativerurupāṇam rurupāṇau rurupāṇān
Instrumentalrurupāṇena rurupāṇābhyām rurupāṇaiḥ rurupāṇebhiḥ
Dativerurupāṇāya rurupāṇābhyām rurupāṇebhyaḥ
Ablativerurupāṇāt rurupāṇābhyām rurupāṇebhyaḥ
Genitiverurupāṇasya rurupāṇayoḥ rurupāṇānām
Locativerurupāṇe rurupāṇayoḥ rurupāṇeṣu

Compound rurupāṇa -

Adverb -rurupāṇam -rurupāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria