Declension table of ?ropiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeropiṣyamāṇam ropiṣyamāṇe ropiṣyamāṇāni
Vocativeropiṣyamāṇa ropiṣyamāṇe ropiṣyamāṇāni
Accusativeropiṣyamāṇam ropiṣyamāṇe ropiṣyamāṇāni
Instrumentalropiṣyamāṇena ropiṣyamāṇābhyām ropiṣyamāṇaiḥ
Dativeropiṣyamāṇāya ropiṣyamāṇābhyām ropiṣyamāṇebhyaḥ
Ablativeropiṣyamāṇāt ropiṣyamāṇābhyām ropiṣyamāṇebhyaḥ
Genitiveropiṣyamāṇasya ropiṣyamāṇayoḥ ropiṣyamāṇānām
Locativeropiṣyamāṇe ropiṣyamāṇayoḥ ropiṣyamāṇeṣu

Compound ropiṣyamāṇa -

Adverb -ropiṣyamāṇam -ropiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria