Declension table of ?ropitavya

Deva

MasculineSingularDualPlural
Nominativeropitavyaḥ ropitavyau ropitavyāḥ
Vocativeropitavya ropitavyau ropitavyāḥ
Accusativeropitavyam ropitavyau ropitavyān
Instrumentalropitavyena ropitavyābhyām ropitavyaiḥ ropitavyebhiḥ
Dativeropitavyāya ropitavyābhyām ropitavyebhyaḥ
Ablativeropitavyāt ropitavyābhyām ropitavyebhyaḥ
Genitiveropitavyasya ropitavyayoḥ ropitavyānām
Locativeropitavye ropitavyayoḥ ropitavyeṣu

Compound ropitavya -

Adverb -ropitavyam -ropitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria