Declension table of ?ropitavyā

Deva

FeminineSingularDualPlural
Nominativeropitavyā ropitavye ropitavyāḥ
Vocativeropitavye ropitavye ropitavyāḥ
Accusativeropitavyām ropitavye ropitavyāḥ
Instrumentalropitavyayā ropitavyābhyām ropitavyābhiḥ
Dativeropitavyāyai ropitavyābhyām ropitavyābhyaḥ
Ablativeropitavyāyāḥ ropitavyābhyām ropitavyābhyaḥ
Genitiveropitavyāyāḥ ropitavyayoḥ ropitavyānām
Locativeropitavyāyām ropitavyayoḥ ropitavyāsu

Adverb -ropitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria