Declension table of ?rupyamāṇa

Deva

NeuterSingularDualPlural
Nominativerupyamāṇam rupyamāṇe rupyamāṇāni
Vocativerupyamāṇa rupyamāṇe rupyamāṇāni
Accusativerupyamāṇam rupyamāṇe rupyamāṇāni
Instrumentalrupyamāṇena rupyamāṇābhyām rupyamāṇaiḥ
Dativerupyamāṇāya rupyamāṇābhyām rupyamāṇebhyaḥ
Ablativerupyamāṇāt rupyamāṇābhyām rupyamāṇebhyaḥ
Genitiverupyamāṇasya rupyamāṇayoḥ rupyamāṇānām
Locativerupyamāṇe rupyamāṇayoḥ rupyamāṇeṣu

Compound rupyamāṇa -

Adverb -rupyamāṇam -rupyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria