Declension table of ?ropitavya

Deva

NeuterSingularDualPlural
Nominativeropitavyam ropitavye ropitavyāni
Vocativeropitavya ropitavye ropitavyāni
Accusativeropitavyam ropitavye ropitavyāni
Instrumentalropitavyena ropitavyābhyām ropitavyaiḥ
Dativeropitavyāya ropitavyābhyām ropitavyebhyaḥ
Ablativeropitavyāt ropitavyābhyām ropitavyebhyaḥ
Genitiveropitavyasya ropitavyayoḥ ropitavyānām
Locativeropitavye ropitavyayoḥ ropitavyeṣu

Compound ropitavya -

Adverb -ropitavyam -ropitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria