Conjugation tables of ?rih
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
rehmi
rihvaḥ
rihmaḥ
Second
rekṣi
rīḍhaḥ
rīḍha
Third
reḍhi
rīḍhaḥ
rihanti
Middle
Singular
Dual
Plural
First
rihe
rihvahe
rihmahe
Second
rikṣe
rihāthe
rīḍhve
Third
rīḍhe
rihāte
rihate
Passive
Singular
Dual
Plural
First
rihye
rihyāvahe
rihyāmahe
Second
rihyase
rihyethe
rihyadhve
Third
rihyate
rihyete
rihyante
Imperfect
Active
Singular
Dual
Plural
First
areham
arihva
arihma
Second
areṭ
arīḍham
arīḍha
Third
areṭ
arīḍhām
arihan
Middle
Singular
Dual
Plural
First
arihi
arihvahi
arihmahi
Second
arīḍhāḥ
arihāthām
arīḍhvam
Third
arīḍha
arihātām
arihata
Passive
Singular
Dual
Plural
First
arihye
arihyāvahi
arihyāmahi
Second
arihyathāḥ
arihyethām
arihyadhvam
Third
arihyata
arihyetām
arihyanta
Optative
Active
Singular
Dual
Plural
First
rihyām
rihyāva
rihyāma
Second
rihyāḥ
rihyātam
rihyāta
Third
rihyāt
rihyātām
rihyuḥ
Middle
Singular
Dual
Plural
First
rihīya
rihīvahi
rihīmahi
Second
rihīthāḥ
rihīyāthām
rihīdhvam
Third
rihīta
rihīyātām
rihīran
Passive
Singular
Dual
Plural
First
rihyeya
rihyevahi
rihyemahi
Second
rihyethāḥ
rihyeyāthām
rihyedhvam
Third
rihyeta
rihyeyātām
rihyeran
Imperative
Active
Singular
Dual
Plural
First
rehāṇi
rehāva
rehāma
Second
rīḍhi
rīḍham
rīḍha
Third
reḍhu
rīḍhām
rihantu
Middle
Singular
Dual
Plural
First
rehai
rehāvahai
rehāmahai
Second
rikṣva
rihāthām
rīḍhvam
Third
rīḍhām
rihātām
rihatām
Passive
Singular
Dual
Plural
First
rihyai
rihyāvahai
rihyāmahai
Second
rihyasva
rihyethām
rihyadhvam
Third
rihyatām
rihyetām
rihyantām
Future
Active
Singular
Dual
Plural
First
rehiṣyāmi
rehiṣyāvaḥ
rehiṣyāmaḥ
Second
rehiṣyasi
rehiṣyathaḥ
rehiṣyatha
Third
rehiṣyati
rehiṣyataḥ
rehiṣyanti
Middle
Singular
Dual
Plural
First
rehiṣye
rehiṣyāvahe
rehiṣyāmahe
Second
rehiṣyase
rehiṣyethe
rehiṣyadhve
Third
rehiṣyate
rehiṣyete
rehiṣyante
Future2
Active
Singular
Dual
Plural
First
rehitāsmi
rehitāsvaḥ
rehitāsmaḥ
Second
rehitāsi
rehitāsthaḥ
rehitāstha
Third
rehitā
rehitārau
rehitāraḥ
Perfect
Active
Singular
Dual
Plural
First
rireha
ririhiva
ririhima
Second
rirehitha
ririhathuḥ
ririha
Third
rireha
ririhatuḥ
ririhuḥ
Middle
Singular
Dual
Plural
First
ririhe
ririhivahe
ririhimahe
Second
ririhiṣe
ririhāthe
ririhidhve
Third
ririhe
ririhāte
ririhire
Benedictive
Active
Singular
Dual
Plural
First
rihyāsam
rihyāsva
rihyāsma
Second
rihyāḥ
rihyāstam
rihyāsta
Third
rihyāt
rihyāstām
rihyāsuḥ
Participles
Past Passive Participle
rīḍha
m.
n.
rīḍhā
f.
Past Active Participle
rīḍhavat
m.
n.
rīḍhavatī
f.
Present Active Participle
rihat
m.
n.
rihatī
f.
Present Middle Participle
rihāṇa
m.
n.
rihāṇā
f.
Present Passive Participle
rihyamāṇa
m.
n.
rihyamāṇā
f.
Future Active Participle
rehiṣyat
m.
n.
rehiṣyantī
f.
Future Middle Participle
rehiṣyamāṇa
m.
n.
rehiṣyamāṇā
f.
Future Passive Participle
rehitavya
m.
n.
rehitavyā
f.
Future Passive Participle
rehya
m.
n.
rehyā
f.
Future Passive Participle
rehaṇīya
m.
n.
rehaṇīyā
f.
Perfect Active Participle
ririhvas
m.
n.
ririhuṣī
f.
Perfect Middle Participle
ririhāṇa
m.
n.
ririhāṇā
f.
Indeclinable forms
Infinitive
rehitum
Absolutive
rīḍhvā
Absolutive
-rihya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024