Conjugation tables of ?rih

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrehmi rihvaḥ rihmaḥ
Secondrekṣi rīḍhaḥ rīḍha
Thirdreḍhi rīḍhaḥ rihanti


MiddleSingularDualPlural
Firstrihe rihvahe rihmahe
Secondrikṣe rihāthe rīḍhve
Thirdrīḍhe rihāte rihate


PassiveSingularDualPlural
Firstrihye rihyāvahe rihyāmahe
Secondrihyase rihyethe rihyadhve
Thirdrihyate rihyete rihyante


Imperfect

ActiveSingularDualPlural
Firstareham arihva arihma
Secondareṭ arīḍham arīḍha
Thirdareṭ arīḍhām arihan


MiddleSingularDualPlural
Firstarihi arihvahi arihmahi
Secondarīḍhāḥ arihāthām arīḍhvam
Thirdarīḍha arihātām arihata


PassiveSingularDualPlural
Firstarihye arihyāvahi arihyāmahi
Secondarihyathāḥ arihyethām arihyadhvam
Thirdarihyata arihyetām arihyanta


Optative

ActiveSingularDualPlural
Firstrihyām rihyāva rihyāma
Secondrihyāḥ rihyātam rihyāta
Thirdrihyāt rihyātām rihyuḥ


MiddleSingularDualPlural
Firstrihīya rihīvahi rihīmahi
Secondrihīthāḥ rihīyāthām rihīdhvam
Thirdrihīta rihīyātām rihīran


PassiveSingularDualPlural
Firstrihyeya rihyevahi rihyemahi
Secondrihyethāḥ rihyeyāthām rihyedhvam
Thirdrihyeta rihyeyātām rihyeran


Imperative

ActiveSingularDualPlural
Firstrehāṇi rehāva rehāma
Secondrīḍhi rīḍham rīḍha
Thirdreḍhu rīḍhām rihantu


MiddleSingularDualPlural
Firstrehai rehāvahai rehāmahai
Secondrikṣva rihāthām rīḍhvam
Thirdrīḍhām rihātām rihatām


PassiveSingularDualPlural
Firstrihyai rihyāvahai rihyāmahai
Secondrihyasva rihyethām rihyadhvam
Thirdrihyatām rihyetām rihyantām


Future

ActiveSingularDualPlural
Firstrehiṣyāmi rehiṣyāvaḥ rehiṣyāmaḥ
Secondrehiṣyasi rehiṣyathaḥ rehiṣyatha
Thirdrehiṣyati rehiṣyataḥ rehiṣyanti


MiddleSingularDualPlural
Firstrehiṣye rehiṣyāvahe rehiṣyāmahe
Secondrehiṣyase rehiṣyethe rehiṣyadhve
Thirdrehiṣyate rehiṣyete rehiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrehitāsmi rehitāsvaḥ rehitāsmaḥ
Secondrehitāsi rehitāsthaḥ rehitāstha
Thirdrehitā rehitārau rehitāraḥ


Perfect

ActiveSingularDualPlural
Firstrireha ririhiva ririhima
Secondrirehitha ririhathuḥ ririha
Thirdrireha ririhatuḥ ririhuḥ


MiddleSingularDualPlural
Firstririhe ririhivahe ririhimahe
Secondririhiṣe ririhāthe ririhidhve
Thirdririhe ririhāte ririhire


Benedictive

ActiveSingularDualPlural
Firstrihyāsam rihyāsva rihyāsma
Secondrihyāḥ rihyāstam rihyāsta
Thirdrihyāt rihyāstām rihyāsuḥ

Participles

Past Passive Participle
rīḍha m. n. rīḍhā f.

Past Active Participle
rīḍhavat m. n. rīḍhavatī f.

Present Active Participle
rihat m. n. rihatī f.

Present Middle Participle
rihāṇa m. n. rihāṇā f.

Present Passive Participle
rihyamāṇa m. n. rihyamāṇā f.

Future Active Participle
rehiṣyat m. n. rehiṣyantī f.

Future Middle Participle
rehiṣyamāṇa m. n. rehiṣyamāṇā f.

Future Passive Participle
rehitavya m. n. rehitavyā f.

Future Passive Participle
rehya m. n. rehyā f.

Future Passive Participle
rehaṇīya m. n. rehaṇīyā f.

Perfect Active Participle
ririhvas m. n. ririhuṣī f.

Perfect Middle Participle
ririhāṇa m. n. ririhāṇā f.

Indeclinable forms

Infinitive
rehitum

Absolutive
rīḍhvā

Absolutive
-rihya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria