Conjugation tables of ?rebh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrebhāmi rebhāvaḥ rebhāmaḥ
Secondrebhasi rebhathaḥ rebhatha
Thirdrebhati rebhataḥ rebhanti


MiddleSingularDualPlural
Firstrebhe rebhāvahe rebhāmahe
Secondrebhase rebhethe rebhadhve
Thirdrebhate rebhete rebhante


PassiveSingularDualPlural
Firstrebhye rebhyāvahe rebhyāmahe
Secondrebhyase rebhyethe rebhyadhve
Thirdrebhyate rebhyete rebhyante


Imperfect

ActiveSingularDualPlural
Firstarebham arebhāva arebhāma
Secondarebhaḥ arebhatam arebhata
Thirdarebhat arebhatām arebhan


MiddleSingularDualPlural
Firstarebhe arebhāvahi arebhāmahi
Secondarebhathāḥ arebhethām arebhadhvam
Thirdarebhata arebhetām arebhanta


PassiveSingularDualPlural
Firstarebhye arebhyāvahi arebhyāmahi
Secondarebhyathāḥ arebhyethām arebhyadhvam
Thirdarebhyata arebhyetām arebhyanta


Optative

ActiveSingularDualPlural
Firstrebheyam rebheva rebhema
Secondrebheḥ rebhetam rebheta
Thirdrebhet rebhetām rebheyuḥ


MiddleSingularDualPlural
Firstrebheya rebhevahi rebhemahi
Secondrebhethāḥ rebheyāthām rebhedhvam
Thirdrebheta rebheyātām rebheran


PassiveSingularDualPlural
Firstrebhyeya rebhyevahi rebhyemahi
Secondrebhyethāḥ rebhyeyāthām rebhyedhvam
Thirdrebhyeta rebhyeyātām rebhyeran


Imperative

ActiveSingularDualPlural
Firstrebhāṇi rebhāva rebhāma
Secondrebha rebhatam rebhata
Thirdrebhatu rebhatām rebhantu


MiddleSingularDualPlural
Firstrebhai rebhāvahai rebhāmahai
Secondrebhasva rebhethām rebhadhvam
Thirdrebhatām rebhetām rebhantām


PassiveSingularDualPlural
Firstrebhyai rebhyāvahai rebhyāmahai
Secondrebhyasva rebhyethām rebhyadhvam
Thirdrebhyatām rebhyetām rebhyantām


Future

ActiveSingularDualPlural
Firstrebhiṣyāmi rebhiṣyāvaḥ rebhiṣyāmaḥ
Secondrebhiṣyasi rebhiṣyathaḥ rebhiṣyatha
Thirdrebhiṣyati rebhiṣyataḥ rebhiṣyanti


MiddleSingularDualPlural
Firstrebhiṣye rebhiṣyāvahe rebhiṣyāmahe
Secondrebhiṣyase rebhiṣyethe rebhiṣyadhve
Thirdrebhiṣyate rebhiṣyete rebhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrebhitāsmi rebhitāsvaḥ rebhitāsmaḥ
Secondrebhitāsi rebhitāsthaḥ rebhitāstha
Thirdrebhitā rebhitārau rebhitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarebha rarebhiva rarebhima
Secondrarebhitha rarebhathuḥ rarebha
Thirdrarebha rarebhatuḥ rarebhuḥ


MiddleSingularDualPlural
Firstrarebhe rarebhivahe rarebhimahe
Secondrarebhiṣe rarebhāthe rarebhidhve
Thirdrarebhe rarebhāte rarebhire


Benedictive

ActiveSingularDualPlural
Firstrebhyāsam rebhyāsva rebhyāsma
Secondrebhyāḥ rebhyāstam rebhyāsta
Thirdrebhyāt rebhyāstām rebhyāsuḥ

Participles

Past Passive Participle
rebdha m. n. rebdhā f.

Past Active Participle
rebdhavat m. n. rebdhavatī f.

Present Active Participle
rebhat m. n. rebhantī f.

Present Middle Participle
rebhamāṇa m. n. rebhamāṇā f.

Present Passive Participle
rebhyamāṇa m. n. rebhyamāṇā f.

Future Active Participle
rebhiṣyat m. n. rebhiṣyantī f.

Future Middle Participle
rebhiṣyamāṇa m. n. rebhiṣyamāṇā f.

Future Passive Participle
rebhitavya m. n. rebhitavyā f.

Future Passive Participle
rebhya m. n. rebhyā f.

Future Passive Participle
rebhaṇīya m. n. rebhaṇīyā f.

Perfect Active Participle
rarebhvas m. n. rarebhuṣī f.

Perfect Middle Participle
rarebhāṇa m. n. rarebhāṇā f.

Indeclinable forms

Infinitive
rebhitum

Absolutive
rebdhvā

Absolutive
-rebhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria