Declension table of ?rebhiṣyat

Deva

NeuterSingularDualPlural
Nominativerebhiṣyat rebhiṣyantī rebhiṣyatī rebhiṣyanti
Vocativerebhiṣyat rebhiṣyantī rebhiṣyatī rebhiṣyanti
Accusativerebhiṣyat rebhiṣyantī rebhiṣyatī rebhiṣyanti
Instrumentalrebhiṣyatā rebhiṣyadbhyām rebhiṣyadbhiḥ
Dativerebhiṣyate rebhiṣyadbhyām rebhiṣyadbhyaḥ
Ablativerebhiṣyataḥ rebhiṣyadbhyām rebhiṣyadbhyaḥ
Genitiverebhiṣyataḥ rebhiṣyatoḥ rebhiṣyatām
Locativerebhiṣyati rebhiṣyatoḥ rebhiṣyatsu

Adverb -rebhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria