Declension table of ?rebdhavatī

Deva

FeminineSingularDualPlural
Nominativerebdhavatī rebdhavatyau rebdhavatyaḥ
Vocativerebdhavati rebdhavatyau rebdhavatyaḥ
Accusativerebdhavatīm rebdhavatyau rebdhavatīḥ
Instrumentalrebdhavatyā rebdhavatībhyām rebdhavatībhiḥ
Dativerebdhavatyai rebdhavatībhyām rebdhavatībhyaḥ
Ablativerebdhavatyāḥ rebdhavatībhyām rebdhavatībhyaḥ
Genitiverebdhavatyāḥ rebdhavatyoḥ rebdhavatīnām
Locativerebdhavatyām rebdhavatyoḥ rebdhavatīṣu

Compound rebdhavati - rebdhavatī -

Adverb -rebdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria