Declension table of ?rarebhāṇa

Deva

NeuterSingularDualPlural
Nominativerarebhāṇam rarebhāṇe rarebhāṇāni
Vocativerarebhāṇa rarebhāṇe rarebhāṇāni
Accusativerarebhāṇam rarebhāṇe rarebhāṇāni
Instrumentalrarebhāṇena rarebhāṇābhyām rarebhāṇaiḥ
Dativerarebhāṇāya rarebhāṇābhyām rarebhāṇebhyaḥ
Ablativerarebhāṇāt rarebhāṇābhyām rarebhāṇebhyaḥ
Genitiverarebhāṇasya rarebhāṇayoḥ rarebhāṇānām
Locativerarebhāṇe rarebhāṇayoḥ rarebhāṇeṣu

Compound rarebhāṇa -

Adverb -rarebhāṇam -rarebhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria