Declension table of ?rebhamāṇā

Deva

FeminineSingularDualPlural
Nominativerebhamāṇā rebhamāṇe rebhamāṇāḥ
Vocativerebhamāṇe rebhamāṇe rebhamāṇāḥ
Accusativerebhamāṇām rebhamāṇe rebhamāṇāḥ
Instrumentalrebhamāṇayā rebhamāṇābhyām rebhamāṇābhiḥ
Dativerebhamāṇāyai rebhamāṇābhyām rebhamāṇābhyaḥ
Ablativerebhamāṇāyāḥ rebhamāṇābhyām rebhamāṇābhyaḥ
Genitiverebhamāṇāyāḥ rebhamāṇayoḥ rebhamāṇānām
Locativerebhamāṇāyām rebhamāṇayoḥ rebhamāṇāsu

Adverb -rebhamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria