Declension table of ?rebhaṇīyā

Deva

FeminineSingularDualPlural
Nominativerebhaṇīyā rebhaṇīye rebhaṇīyāḥ
Vocativerebhaṇīye rebhaṇīye rebhaṇīyāḥ
Accusativerebhaṇīyām rebhaṇīye rebhaṇīyāḥ
Instrumentalrebhaṇīyayā rebhaṇīyābhyām rebhaṇīyābhiḥ
Dativerebhaṇīyāyai rebhaṇīyābhyām rebhaṇīyābhyaḥ
Ablativerebhaṇīyāyāḥ rebhaṇīyābhyām rebhaṇīyābhyaḥ
Genitiverebhaṇīyāyāḥ rebhaṇīyayoḥ rebhaṇīyānām
Locativerebhaṇīyāyām rebhaṇīyayoḥ rebhaṇīyāsu

Adverb -rebhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria