Declension table of ?rebhamāṇa

Deva

MasculineSingularDualPlural
Nominativerebhamāṇaḥ rebhamāṇau rebhamāṇāḥ
Vocativerebhamāṇa rebhamāṇau rebhamāṇāḥ
Accusativerebhamāṇam rebhamāṇau rebhamāṇān
Instrumentalrebhamāṇena rebhamāṇābhyām rebhamāṇaiḥ rebhamāṇebhiḥ
Dativerebhamāṇāya rebhamāṇābhyām rebhamāṇebhyaḥ
Ablativerebhamāṇāt rebhamāṇābhyām rebhamāṇebhyaḥ
Genitiverebhamāṇasya rebhamāṇayoḥ rebhamāṇānām
Locativerebhamāṇe rebhamāṇayoḥ rebhamāṇeṣu

Compound rebhamāṇa -

Adverb -rebhamāṇam -rebhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria