Declension table of ?rebhiṣyat

Deva

MasculineSingularDualPlural
Nominativerebhiṣyan rebhiṣyantau rebhiṣyantaḥ
Vocativerebhiṣyan rebhiṣyantau rebhiṣyantaḥ
Accusativerebhiṣyantam rebhiṣyantau rebhiṣyataḥ
Instrumentalrebhiṣyatā rebhiṣyadbhyām rebhiṣyadbhiḥ
Dativerebhiṣyate rebhiṣyadbhyām rebhiṣyadbhyaḥ
Ablativerebhiṣyataḥ rebhiṣyadbhyām rebhiṣyadbhyaḥ
Genitiverebhiṣyataḥ rebhiṣyatoḥ rebhiṣyatām
Locativerebhiṣyati rebhiṣyatoḥ rebhiṣyatsu

Compound rebhiṣyat -

Adverb -rebhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria