Declension table of ?rarebhuṣī

Deva

FeminineSingularDualPlural
Nominativerarebhuṣī rarebhuṣyau rarebhuṣyaḥ
Vocativerarebhuṣi rarebhuṣyau rarebhuṣyaḥ
Accusativerarebhuṣīm rarebhuṣyau rarebhuṣīḥ
Instrumentalrarebhuṣyā rarebhuṣībhyām rarebhuṣībhiḥ
Dativerarebhuṣyai rarebhuṣībhyām rarebhuṣībhyaḥ
Ablativerarebhuṣyāḥ rarebhuṣībhyām rarebhuṣībhyaḥ
Genitiverarebhuṣyāḥ rarebhuṣyoḥ rarebhuṣīṇām
Locativerarebhuṣyām rarebhuṣyoḥ rarebhuṣīṣu

Compound rarebhuṣi - rarebhuṣī -

Adverb -rarebhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria