Declension table of ?rebhya

Deva

NeuterSingularDualPlural
Nominativerebhyam rebhye rebhyāṇi
Vocativerebhya rebhye rebhyāṇi
Accusativerebhyam rebhye rebhyāṇi
Instrumentalrebhyeṇa rebhyābhyām rebhyaiḥ
Dativerebhyāya rebhyābhyām rebhyebhyaḥ
Ablativerebhyāt rebhyābhyām rebhyebhyaḥ
Genitiverebhyasya rebhyayoḥ rebhyāṇām
Locativerebhye rebhyayoḥ rebhyeṣu

Compound rebhya -

Adverb -rebhyam -rebhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria