Declension table of ?rebhyamāṇā

Deva

FeminineSingularDualPlural
Nominativerebhyamāṇā rebhyamāṇe rebhyamāṇāḥ
Vocativerebhyamāṇe rebhyamāṇe rebhyamāṇāḥ
Accusativerebhyamāṇām rebhyamāṇe rebhyamāṇāḥ
Instrumentalrebhyamāṇayā rebhyamāṇābhyām rebhyamāṇābhiḥ
Dativerebhyamāṇāyai rebhyamāṇābhyām rebhyamāṇābhyaḥ
Ablativerebhyamāṇāyāḥ rebhyamāṇābhyām rebhyamāṇābhyaḥ
Genitiverebhyamāṇāyāḥ rebhyamāṇayoḥ rebhyamāṇānām
Locativerebhyamāṇāyām rebhyamāṇayoḥ rebhyamāṇāsu

Adverb -rebhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria