Declension table of ?rebdhavat

Deva

NeuterSingularDualPlural
Nominativerebdhavat rebdhavantī rebdhavatī rebdhavanti
Vocativerebdhavat rebdhavantī rebdhavatī rebdhavanti
Accusativerebdhavat rebdhavantī rebdhavatī rebdhavanti
Instrumentalrebdhavatā rebdhavadbhyām rebdhavadbhiḥ
Dativerebdhavate rebdhavadbhyām rebdhavadbhyaḥ
Ablativerebdhavataḥ rebdhavadbhyām rebdhavadbhyaḥ
Genitiverebdhavataḥ rebdhavatoḥ rebdhavatām
Locativerebdhavati rebdhavatoḥ rebdhavatsu

Adverb -rebdhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria