तिङन्तावली ?रेभ्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेभति
रेभतः
रेभन्ति
मध्यम
रेभसि
रेभथः
रेभथ
उत्तम
रेभामि
रेभावः
रेभामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रेभते
रेभेते
रेभन्ते
मध्यम
रेभसे
रेभेथे
रेभध्वे
उत्तम
रेभे
रेभावहे
रेभामहे
कर्मणि
एक
द्वि
बहु
प्रथम
रेभ्यते
रेभ्येते
रेभ्यन्ते
मध्यम
रेभ्यसे
रेभ्येथे
रेभ्यध्वे
उत्तम
रेभ्ये
रेभ्यावहे
रेभ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अरेभत्
अरेभताम्
अरेभन्
मध्यम
अरेभः
अरेभतम्
अरेभत
उत्तम
अरेभम्
अरेभाव
अरेभाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अरेभत
अरेभेताम्
अरेभन्त
मध्यम
अरेभथाः
अरेभेथाम्
अरेभध्वम्
उत्तम
अरेभे
अरेभावहि
अरेभामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अरेभ्यत
अरेभ्येताम्
अरेभ्यन्त
मध्यम
अरेभ्यथाः
अरेभ्येथाम्
अरेभ्यध्वम्
उत्तम
अरेभ्ये
अरेभ्यावहि
अरेभ्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेभेत्
रेभेताम्
रेभेयुः
मध्यम
रेभेः
रेभेतम्
रेभेत
उत्तम
रेभेयम्
रेभेव
रेभेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रेभेत
रेभेयाताम्
रेभेरन्
मध्यम
रेभेथाः
रेभेयाथाम्
रेभेध्वम्
उत्तम
रेभेय
रेभेवहि
रेभेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
रेभ्येत
रेभ्येयाताम्
रेभ्येरन्
मध्यम
रेभ्येथाः
रेभ्येयाथाम्
रेभ्येध्वम्
उत्तम
रेभ्येय
रेभ्येवहि
रेभ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेभतु
रेभताम्
रेभन्तु
मध्यम
रेभ
रेभतम्
रेभत
उत्तम
रेभाणि
रेभाव
रेभाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रेभताम्
रेभेताम्
रेभन्ताम्
मध्यम
रेभस्व
रेभेथाम्
रेभध्वम्
उत्तम
रेभै
रेभावहै
रेभामहै
कर्मणि
एक
द्वि
बहु
प्रथम
रेभ्यताम्
रेभ्येताम्
रेभ्यन्ताम्
मध्यम
रेभ्यस्व
रेभ्येथाम्
रेभ्यध्वम्
उत्तम
रेभ्यै
रेभ्यावहै
रेभ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेभिष्यति
रेभिष्यतः
रेभिष्यन्ति
मध्यम
रेभिष्यसि
रेभिष्यथः
रेभिष्यथ
उत्तम
रेभिष्यामि
रेभिष्यावः
रेभिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
रेभिष्यते
रेभिष्येते
रेभिष्यन्ते
मध्यम
रेभिष्यसे
रेभिष्येथे
रेभिष्यध्वे
उत्तम
रेभिष्ये
रेभिष्यावहे
रेभिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेभिता
रेभितारौ
रेभितारः
मध्यम
रेभितासि
रेभितास्थः
रेभितास्थ
उत्तम
रेभितास्मि
रेभितास्वः
रेभितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ररेभ
ररेभतुः
ररेभुः
मध्यम
ररेभिथ
ररेभथुः
ररेभ
उत्तम
ररेभ
ररेभिव
ररेभिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ररेभे
ररेभाते
ररेभिरे
मध्यम
ररेभिषे
ररेभाथे
ररेभिध्वे
उत्तम
ररेभे
ररेभिवहे
ररेभिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
रेभ्यात्
रेभ्यास्ताम्
रेभ्यासुः
मध्यम
रेभ्याः
रेभ्यास्तम्
रेभ्यास्त
उत्तम
रेभ्यासम्
रेभ्यास्व
रेभ्यास्म
कृदन्त
क्त
रेब्ध
m.
n.
रेब्धा
f.
क्तवतु
रेब्धवत्
m.
n.
रेब्धवती
f.
शतृ
रेभत्
m.
n.
रेभन्ती
f.
शानच्
रेभमाण
m.
n.
रेभमाणा
f.
शानच् कर्मणि
रेभ्यमाण
m.
n.
रेभ्यमाणा
f.
लुडादेश पर
रेभिष्यत्
m.
n.
रेभिष्यन्ती
f.
लुडादेश आत्म
रेभिष्यमाण
m.
n.
रेभिष्यमाणा
f.
तव्य
रेभितव्य
m.
n.
रेभितव्या
f.
यत्
रेभ्य
m.
n.
रेभ्या
f.
अनीयर्
रेभणीय
m.
n.
रेभणीया
f.
लिडादेश पर
ररेभ्वस्
m.
n.
ररेभुषी
f.
लिडादेश आत्म
ररेभाण
m.
n.
ररेभाणा
f.
अव्यय
तुमुन्
रेभितुम्
क्त्वा
रेब्ध्वा
ल्यप्
॰रेभ्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025