Conjugation tables of rah

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrahāmi rahāvaḥ rahāmaḥ
Secondrahasi rahathaḥ rahatha
Thirdrahati rahataḥ rahanti


MiddleSingularDualPlural
Firstrahe rahāvahe rahāmahe
Secondrahase rahethe rahadhve
Thirdrahate rahete rahante


PassiveSingularDualPlural
Firstrahye rahyāvahe rahyāmahe
Secondrahyase rahyethe rahyadhve
Thirdrahyate rahyete rahyante


Imperfect

ActiveSingularDualPlural
Firstaraham arahāva arahāma
Secondarahaḥ arahatam arahata
Thirdarahat arahatām arahan


MiddleSingularDualPlural
Firstarahe arahāvahi arahāmahi
Secondarahathāḥ arahethām arahadhvam
Thirdarahata arahetām arahanta


PassiveSingularDualPlural
Firstarahye arahyāvahi arahyāmahi
Secondarahyathāḥ arahyethām arahyadhvam
Thirdarahyata arahyetām arahyanta


Optative

ActiveSingularDualPlural
Firstraheyam raheva rahema
Secondraheḥ rahetam raheta
Thirdrahet rahetām raheyuḥ


MiddleSingularDualPlural
Firstraheya rahevahi rahemahi
Secondrahethāḥ raheyāthām rahedhvam
Thirdraheta raheyātām raheran


PassiveSingularDualPlural
Firstrahyeya rahyevahi rahyemahi
Secondrahyethāḥ rahyeyāthām rahyedhvam
Thirdrahyeta rahyeyātām rahyeran


Imperative

ActiveSingularDualPlural
Firstrahāṇi rahāva rahāma
Secondraha rahatam rahata
Thirdrahatu rahatām rahantu


MiddleSingularDualPlural
Firstrahai rahāvahai rahāmahai
Secondrahasva rahethām rahadhvam
Thirdrahatām rahetām rahantām


PassiveSingularDualPlural
Firstrahyai rahyāvahai rahyāmahai
Secondrahyasva rahyethām rahyadhvam
Thirdrahyatām rahyetām rahyantām


Future

ActiveSingularDualPlural
Firstrahiṣyāmi rahiṣyāvaḥ rahiṣyāmaḥ
Secondrahiṣyasi rahiṣyathaḥ rahiṣyatha
Thirdrahiṣyati rahiṣyataḥ rahiṣyanti


MiddleSingularDualPlural
Firstrahiṣye rahiṣyāvahe rahiṣyāmahe
Secondrahiṣyase rahiṣyethe rahiṣyadhve
Thirdrahiṣyate rahiṣyete rahiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrahitāsmi rahitāsvaḥ rahitāsmaḥ
Secondrahitāsi rahitāsthaḥ rahitāstha
Thirdrahitā rahitārau rahitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarāha raraha rehiva rehima
Secondrehitha rarāḍha rehathuḥ reha
Thirdrarāha rehatuḥ rehuḥ


MiddleSingularDualPlural
Firstrehe rehivahe rehimahe
Secondrehiṣe rehāthe rehidhve
Thirdrehe rehāte rehire


Benedictive

ActiveSingularDualPlural
Firstrahyāsam rahyāsva rahyāsma
Secondrahyāḥ rahyāstam rahyāsta
Thirdrahyāt rahyāstām rahyāsuḥ

Participles

Past Passive Participle
rahita m. n. rahitā f.

Past Active Participle
rahitavat m. n. rahitavatī f.

Present Active Participle
rahat m. n. rahantī f.

Present Middle Participle
rahamāṇa m. n. rahamāṇā f.

Present Passive Participle
rahyamāṇa m. n. rahyamāṇā f.

Future Active Participle
rahiṣyat m. n. rahiṣyantī f.

Future Middle Participle
rahiṣyamāṇa m. n. rahiṣyamāṇā f.

Future Passive Participle
rahitavya m. n. rahitavyā f.

Future Passive Participle
rāhya m. n. rāhyā f.

Future Passive Participle
rahaṇīya m. n. rahaṇīyā f.

Perfect Active Participle
rehivas m. n. rehuṣī f.

Perfect Middle Participle
rehāṇa m. n. rehāṇā f.

Indeclinable forms

Infinitive
rahitum

Absolutive
rahitvā

Absolutive
-rahya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria