Conjugation tables of rah

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrahāmi rahāvaḥ rahāmaḥ
Secondrahasi rahathaḥ rahatha
Thirdrahati rahataḥ rahanti


MiddleSingularDualPlural
Firstrahe rahāvahe rahāmahe
Secondrahase rahethe rahadhve
Thirdrahate rahete rahante


PassiveSingularDualPlural
Firstrahye rahyāvahe rahyāmahe
Secondrahyase rahyethe rahyadhve
Thirdrahyate rahyete rahyante


Imperfect

ActiveSingularDualPlural
Firstaraham arahāva arahāma
Secondarahaḥ arahatam arahata
Thirdarahat arahatām arahan


MiddleSingularDualPlural
Firstarahe arahāvahi arahāmahi
Secondarahathāḥ arahethām arahadhvam
Thirdarahata arahetām arahanta


PassiveSingularDualPlural
Firstarahye arahyāvahi arahyāmahi
Secondarahyathāḥ arahyethām arahyadhvam
Thirdarahyata arahyetām arahyanta


Optative

ActiveSingularDualPlural
Firstraheyam raheva rahema
Secondraheḥ rahetam raheta
Thirdrahet rahetām raheyuḥ


MiddleSingularDualPlural
Firstraheya rahevahi rahemahi
Secondrahethāḥ raheyāthām rahedhvam
Thirdraheta raheyātām raheran


PassiveSingularDualPlural
Firstrahyeya rahyevahi rahyemahi
Secondrahyethāḥ rahyeyāthām rahyedhvam
Thirdrahyeta rahyeyātām rahyeran


Imperative

ActiveSingularDualPlural
Firstrahāṇi rahāva rahāma
Secondraha rahatam rahata
Thirdrahatu rahatām rahantu


MiddleSingularDualPlural
Firstrahai rahāvahai rahāmahai
Secondrahasva rahethām rahadhvam
Thirdrahatām rahetām rahantām


PassiveSingularDualPlural
Firstrahyai rahyāvahai rahyāmahai
Secondrahyasva rahyethām rahyadhvam
Thirdrahyatām rahyetām rahyantām


Future

ActiveSingularDualPlural
Firstrahiṣyāmi rahiṣyāvaḥ rahiṣyāmaḥ
Secondrahiṣyasi rahiṣyathaḥ rahiṣyatha
Thirdrahiṣyati rahiṣyataḥ rahiṣyanti


MiddleSingularDualPlural
Firstrahiṣye rahiṣyāvahe rahiṣyāmahe
Secondrahiṣyase rahiṣyethe rahiṣyadhve
Thirdrahiṣyate rahiṣyete rahiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrahitāsmi rahitāsvaḥ rahitāsmaḥ
Secondrahitāsi rahitāsthaḥ rahitāstha
Thirdrahitā rahitārau rahitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarāha raraha rehiva rehima
Secondrehitha rarāḍha rehathuḥ reha
Thirdrarāha rehatuḥ rehuḥ


MiddleSingularDualPlural
Firstrehe rehivahe rehimahe
Secondrehiṣe rehāthe rehidhve
Thirdrehe rehāte rehire


Benedictive

ActiveSingularDualPlural
Firstrahyāsam rahyāsva rahyāsma
Secondrahyāḥ rahyāstam rahyāsta
Thirdrahyāt rahyāstām rahyāsuḥ

Participles

Past Passive Participle
rahita m. n. rahitā f.

Past Active Participle
rahitavat m. n. rahitavatī f.

Present Active Participle
rahat m. n. rahantī f.

Present Middle Participle
rahamāṇa m. n. rahamāṇā f.

Present Passive Participle
rahyamāṇa m. n. rahyamāṇā f.

Future Active Participle
rahiṣyat m. n. rahiṣyantī f.

Future Middle Participle
rahiṣyamāṇa m. n. rahiṣyamāṇā f.

Future Passive Participle
rahitavya m. n. rahitavyā f.

Future Passive Participle
rāhya m. n. rāhyā f.

Future Passive Participle
rahaṇīya m. n. rahaṇīyā f.

Perfect Active Participle
rehivas m. n. rehuṣī f.

Perfect Middle Participle
rehāṇa m. n. rehāṇā f.

Indeclinable forms

Infinitive
rahitum

Absolutive
rahitvā

Absolutive
-rahya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstrahayāmi rahayāvaḥ rahayāmaḥ
Secondrahayasi rahayathaḥ rahayatha
Thirdrahayati rahayataḥ rahayanti


MiddleSingularDualPlural
Firstrahaye rahayāvahe rahayāmahe
Secondrahayase rahayethe rahayadhve
Thirdrahayate rahayete rahayante


PassiveSingularDualPlural
Firstrahye rahyāvahe rahyāmahe
Secondrahyase rahyethe rahyadhve
Thirdrahyate rahyete rahyante


Imperfect

ActiveSingularDualPlural
Firstarahayam arahayāva arahayāma
Secondarahayaḥ arahayatam arahayata
Thirdarahayat arahayatām arahayan


MiddleSingularDualPlural
Firstarahaye arahayāvahi arahayāmahi
Secondarahayathāḥ arahayethām arahayadhvam
Thirdarahayata arahayetām arahayanta


PassiveSingularDualPlural
Firstarahye arahyāvahi arahyāmahi
Secondarahyathāḥ arahyethām arahyadhvam
Thirdarahyata arahyetām arahyanta


Optative

ActiveSingularDualPlural
Firstrahayeyam rahayeva rahayema
Secondrahayeḥ rahayetam rahayeta
Thirdrahayet rahayetām rahayeyuḥ


MiddleSingularDualPlural
Firstrahayeya rahayevahi rahayemahi
Secondrahayethāḥ rahayeyāthām rahayedhvam
Thirdrahayeta rahayeyātām rahayeran


PassiveSingularDualPlural
Firstrahyeya rahyevahi rahyemahi
Secondrahyethāḥ rahyeyāthām rahyedhvam
Thirdrahyeta rahyeyātām rahyeran


Imperative

ActiveSingularDualPlural
Firstrahayāṇi rahayāva rahayāma
Secondrahaya rahayatam rahayata
Thirdrahayatu rahayatām rahayantu


MiddleSingularDualPlural
Firstrahayai rahayāvahai rahayāmahai
Secondrahayasva rahayethām rahayadhvam
Thirdrahayatām rahayetām rahayantām


PassiveSingularDualPlural
Firstrahyai rahyāvahai rahyāmahai
Secondrahyasva rahyethām rahyadhvam
Thirdrahyatām rahyetām rahyantām


Future

ActiveSingularDualPlural
Firstrahayiṣyāmi rahayiṣyāvaḥ rahayiṣyāmaḥ
Secondrahayiṣyasi rahayiṣyathaḥ rahayiṣyatha
Thirdrahayiṣyati rahayiṣyataḥ rahayiṣyanti


MiddleSingularDualPlural
Firstrahayiṣye rahayiṣyāvahe rahayiṣyāmahe
Secondrahayiṣyase rahayiṣyethe rahayiṣyadhve
Thirdrahayiṣyate rahayiṣyete rahayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrahayitāsmi rahayitāsvaḥ rahayitāsmaḥ
Secondrahayitāsi rahayitāsthaḥ rahayitāstha
Thirdrahayitā rahayitārau rahayitāraḥ

Participles

Past Passive Participle
rahita m. n. rahitā f.

Past Active Participle
rahitavat m. n. rahitavatī f.

Present Active Participle
rahayat m. n. rahayantī f.

Present Middle Participle
rahayamāṇa m. n. rahayamāṇā f.

Present Passive Participle
rahyamāṇa m. n. rahyamāṇā f.

Future Active Participle
rahayiṣyat m. n. rahayiṣyantī f.

Future Middle Participle
rahayiṣyamāṇa m. n. rahayiṣyamāṇā f.

Future Passive Participle
rahya m. n. rahyā f.

Future Passive Participle
rahaṇīya m. n. rahaṇīyā f.

Future Passive Participle
rahayitavya m. n. rahayitavyā f.

Indeclinable forms

Infinitive
rahayitum

Absolutive
rahayitvā

Absolutive
-rahya

Periphrastic Perfect
rahayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria